श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥33॥ śreyāndravyamayādyajñājjñānayajñaḥ parantapasarvaṃ karmākhilaṃ pārtha jñāne …
Continue Reading about Bhagavad Gita 4.33 – Śreyān Dravyamayādyajñā →
Voice of Vivekananda
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥33॥ śreyāndravyamayādyajñājjñānayajñaḥ parantapasarvaṃ karmākhilaṃ pārtha jñāne …
Continue Reading about Bhagavad Gita 4.33 – Śreyān Dravyamayādyajñā →
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥30॥ apare niyatāhārāḥ prāṇānprāṇeṣu juhvatisarve’pyete yajñavido yajñakṣapitakalmaṣāḥ apare = …
Continue Reading about Bhagavad Gita 4.30 – Apare Niyatāhārāḥ →
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥14॥ na māṃ karmāṇi limpanti na me karmaphale spṛhāiti māṃ yo’bhijānāti karmabhirna sa badhyate na = …
Continue Reading about Bhagavad Gita 4.14 – Na Māṃ Karmāṇi Limpanti →
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥7॥ yadā yadā hi dharmasya glānirbhavati bhārataabhyutthānamadharmasya tadātmānaṃ sṛjāmyaham yadā yadā = …
Continue Reading about Bhagavad Gita 4.7 – Yada Yada Hi Dharmasya →
By VivekaVani
Fearlessness, purity of heart, steadfastness in knowledge and devotion, benevolence, control of the senses, worship, study of scriptures, austerity, uprightness;(BG 16.1) My ideal indeed can be put …
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥11॥ ye yathā māṃ prapadyante tāṃstathaiva bhajāmyahammama vartmānuvartante manuṣyāḥ pārtha …
Continue Reading about Bhagavad Gita 4.11 – Ye Yatha Mam Prapadyante →