स नैव व्यभवत्, स विशमसृजत, यान्येतानि देवजातानि गणश आख्यायन्ते—वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ १२ ॥ sa naiva vyabhavat, sa viśamasṛjata, yānyetāni devajātāni gaṇaśa ākhyāyante—vasavo …
Brihadaranyaka Upanishad 1.4.11
ब्रह्म व इदमग्र आसीदेकमेव; तदेकं सन्न व्यभवत् । तच्छ्रेयोरूपमत्यसृजत क्षत्रम्, यान्येतानि देवत्रा क्षत्राणि—इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृइत्युरीशान इति । तस्मात्क्षत्रात्परं नस्ति; …
Brihadaranyaka Upanishad 1.4.10
ब्रह्म वा इदमग्र आसीत्, तदात्मानमेवावेत्, अहम् ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्; तद्यो यो देवानाम् प्रत्यबुभ्यत स एव तदभवत्, तथार्षीणाम्, तथा मनुष्याणाम्; तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे, …
Brihadaranyaka Upanishad 1.4.9
तदाहुः, यत् ‘ब्रह्मविद्यया सर्वम् भविष्यन्तः मनुष्या मन्यन्ते, किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥ ९ ॥ tadāhuḥ, yat ‘brahmavidyayā sarvam bhaviṣyantaḥ manuṣyā manyante, kimu …
Brihadaranyaka Upanishad 1.4.8
तदेतत्प्रेयः पुत्रात्, प्रेयो वित्तात्, प्रेयोऽन्यस्मात्सर्वस्मात्, अन्तरतरं, यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्, प्रियं रोत्स्यतीति, ईश्वरो ह, तथैव स्यात्; आत्मानमेव प्रियमुपासीत; स …
Brihadaranyaka Upanishad 1.4.6
अथेत्यभ्यमन्थत्, स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत; तस्मादेतदुभयमलोमकमन्तरतः, अलोमका हि योनिरन्तरतः । तद्यदिदमाःउः, अमुं यजामुं यजेत्य्, एकैकं देवम्, एतस्यैव सा विसृष्टिः, एष उ ह्येव सर्वे देवाः …