The Brahman that is within all has been indicated by a description of how, in the series of things beginning with earth ranged according to their density, each preceding item is pervaded by the …
Brihadaranyaka Upanishad 3.8.12
सा होवाच, ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वम्; न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति; ततो ह वाचक्नव्युपरराम ॥ १२ ॥इत्यष्टमं ब्राह्मणम् ॥ sā hovāca, brāhmaṇā …
Brihadaranyaka Upanishad 3.8.11
तद्वा एतदक्शरं गार्ग्यदृष्टं द्रष्टृ, अश्रुतं श्रोत्तृ, अमतं मन्तृ, अविज्ञातं विज्ञातृ; नान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ; एतस्मिन्नु खल्वक्शरे …
Brihadaranyaka Upanishad 3.8.10
यो वा एतदक्शरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति; यो वा एतदक्शरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः; अथ य एतदक्शरं गार्गि …
Brihadaranyaka Upanishad 3.8.9
एतस्य वा अक्शरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्शरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एतस्य वा अक्शरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा …
Brihadaranyaka Upanishad 3.8.8
स होवाच, एतद्वै तदक्शरः, गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽ-वाय्वनाकाशमसङ्गमचक्शुष्कमश्रोत्रमवागमनोऽ-तेजस्कमप्राणममुखममात्रमनन्तरमबाह्यम्, न तदश्नाति किंचन, न …