यदेव ते कश्चिदब्रवीत्तच्छृणवामेति; अब्रवीन्म ऊदङ्कः शौल्बायनः, प्राणो वै ब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्, तथा तच्छौल्वायनोऽब्रवीत्प्राणो वै ब्रह्मेति, अप्राणतो हि किं स्यादिति; …
Brihadaranyaka Upanishad 4.1.2
यत्ते कश्चिदब्रवीत्तच्छृणवामेति; अब्रवीन्मे जित्वा शैलिनिः, वाग्वै ब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान् ब्रूयान्, तथा तच्छैलिरब्रवीद्वाग्वै ब्रह्मेति, अवदतो हि किं स्यादिति; अब्रवीत्तु ते …
Brihadaranyaka Upanishad 4.1.1
The relation of this and the next section to the preceding one is as follows: There a Being, to be known only from the Upaniṣads, has been described as ‘Not this, not this,’ who projects eight beings, …
Visoba Saraf
पण्ढरपुरसे पचास कोसपर औंढ़िया नागनाथ एक प्रसिद्ध शिवक्षेत्र है। यहींपर यजुर्वेदी ब्राह्मणकुलमें विसोबाका जन्म हुआ था। सराफीका काम करनेके कारण ये सराफ कहे जाते थे। विसोबाके घरमें साध्वी पत्नी और चार …
Kena Upanishad Telugu
Chapter I 1.1 ప్రేరేపితమైన మనస్సు ఎవరి కోర్కె వలన చరిస్తోంది? ముఖ్య ప్రాణాన్ని నియమించే దెవరు ? ఎవరి సంకల్పం చేత వాక్కు మాట్లాడుతుంది, కళ్ళు, చెవులు పని చేయటానికి ఎవరు కారణం? 1.2 చెవికి …
Brihadaranyaka Upanishad 3.9.28
Verse 3.9.28 (1): तान्हैतैः श्लोकैः पप्रच्छ—यथा वृक्शो वनस्पतिस्तथैव पुरुषोऽमृषा ॥तस्य लोमानि पर्णानि, त्वगस्योत्पाटिका बहिः ॥ १ ॥ tānhaitaiḥ ślokaiḥ papraccha—yathā vṛkśo vanaspatistathaiva …