अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।ततो भूय इव ते तमोय उ विद्यायां रताः ॥ ९ ॥अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥विद्यां चाविद्यां च यस्तद्वेदोभयं सह …
Isha Upanishad, Verse 8
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरंशुद्धम् अपापविद्धम् ।कविर्मनीषी परिभूः स्ययम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥ sa paryagācchukramakāyamavraṇamasnāviraṃśuddham apāpaviddham …
Isha Upanishad, Verses 6 and 7
The Upanishad, in the next two mantras(6&7), then goes on to explain what happens to a person who actually perceives the Atman. यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति।सर्वभूतेषु चात्मानं ततो न …
Vajrasuchika Upanishad
Om! Let my limbs and speech, Prana, eyes, ears, vitalityAnd all the senses grow in strength.All existence is the Brahman of the Upanishads.May I never deny Brahman, nor Brahman deny me.Let there be no …
Chandogya Upanishad 3.7.4
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यंस्वाराज्यं पर्येता ॥ ३.७.४ ॥॥ इति सप्तमः खण्डः ॥ sa yāvadādityaḥ purastādudetā …
Isha Upanishad, Verse 4 and 5
These two are very important mantras(4&5) for two reasons. One – it attempts to describe Atman. Two – it talks about Shakti. अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् …