त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.८.२ ॥ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti || 3.8.2 || 2. They enter into this [dark] colour of the sun, and they also come out of …
Narayana Upanishad
Shanthi Pata[Prayer for peace] Om Sahananavathu.Saha nou bunakthu.Saha veeryai kara vahaiThejasvinaava dhithamasthuMaa vidwishavahaiOm Santhi santhi santhi. Om! May He protect us both together; …
Chandogya Upanishad 3.8.1
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३.८.१ ॥ atha yattṛtīyamamṛtaṃ tadādityā upajīvanti varuṇena mukhena na vai devā …
Isha Upanishad, Verses 17 and 18
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।ओं । क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७ ॥अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम …
Isha Upanishad, Verses 15 and 16
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ।तेजः यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः …
Isha Upanishad, Verse 12, 13 and 14
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।ततो भूय इव ते तमो य उ संभूत्यां रताः ॥ १२ ॥अन्यदेवाहुः संभवादन्यदाहुरसंभवात् ।इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥संभूतिं च विनाशं च यस्तद्वेदोभयं सह …
Continue Reading about Isha Upanishad, Verse 12, 13 and 14 →