ॐ । यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति; प्राणो वै ज्येष्ठश्च श्रेष्ठश्च; ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति, अपि च येषां बुभूषति, य एवं वेद ॥ १ ॥ oṃ | yo ha vai …
Taittiriya Upanishad 2.6.1
“If a person knows Brahman as non-existent, he himself becomes non-existent. If he knows Brahman as existent, then know him as existent.” This is the embodied soul of the former. Thereupon the …
Gopala Tapaniya Upanishad
Om! O Devas, may we hear with our ears what is auspicious;May we see with our eyes what is auspicious, O ye worthy of worship!May we enjoy the term of life allotted by the Devas,Praising them with our …
Chandogya Upanishad 3.12.7-9
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३.१२.७ ॥अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ३.१२.८ ॥अयं वाव स योऽयमन्तर्हृदय …
Chandogya Upanishad 3.12.6
तावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३.१२.६ ॥ tāvānasya mahimā tato jyāyāṃśca pūruṣaḥ | pādo'sya sarvā bhūtāni tripādasyāmṛtaṃ divīti || 3.12.6 …
Chandogya Upanishad 3.12.5
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ३.१२.५ ॥ saiṣā catuṣpadā ṣaḍvidhā gāyatrī tadetadṛcābhyanūktam || 3.12.5 || 5. The gāyatrī has four quarters, each being sixfold. This is what …