अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;स्वः स्वाहेत्यग्नौ …
Chandogya Upanishad 3.15.3
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३.१५.३ ॥ ariṣṭaṃ kośaṃ prapadye'munāmunāmunā prāṇaṃ …
Brihadaranyaka Upanishad 6.3.2
ज्येष्ठाय स्वाहा, श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;प्राणाय स्वाहा, वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;वाचे स्वाहा, प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे …
Chandogya Upanishad 3.15.2
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा …
Brihadaranyaka Upanishad 6.3.1
स यः कामयते महत्प्राप्नुयामिति, उदगयन आपूर्यमाणपक्शस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताऽऽज्यं संस्कृत्य …
Chandogya Upanishad 3.15.1
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो वसुधानस्तस्मिन्विश्वमिदं श्रितम् ॥ ३.१५.१ ॥ antarikṣodaraḥ kośo bhūmibudhno na jīryati diśo hyasya …