तद्धैतद्घोर् आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३.१७.६ ॥ taddhaitadghor āṅgirasaḥ …
Chandogya Upanishad 3.17.5
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ ३.१७.५ ॥ tasmādāhuḥ soṣyatyasoṣṭeti punarutpādanamevāsya tanmaraṇamevāvabhṛthaḥ || 3.17.5 || 5. Therefore people say, ‘He will …
Brihadaranyaka Upanishad 6.5.4
समानमा साञ्जीवीपुत्रात्; सञ्जिवीपुत्रो माण्डूकायनेः, माण्डूकायनिर्माण्डव्यात्, माण्डव्यः कौत्सात्, कौत्सो माहित्थेः, माहित्थिर्वामकक्शायणात्, वामकक्शायणः शाण्डिल्यात्, शाण्डिल्यो वात्स्यात्, वात्स्यः …
Chandogya Upanishad 3.17.4
अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ३.१७.४ ॥ atha yattapo dānamārjavamahiṃsā satyavacanamiti tā asya dakṣiṇāḥ || 3.17.4 || 4. Next, austerity, charity, straightforwardness, …
Brihadaranyaka Upanishad 6.5.3
याज्ञवल्क्यात्, याज्ञवल्क्य ऊद्दालकात्, ऊद्दालकोऽरुणात्, अरुण उपवेशेः, उपवेशिः कुश्रेः, कुश्रिर्वाजश्रवसः, वाजश्रवा जीह्वावतो बाध्योगात्, जीह्वावान्बाध्योगोऽसिताद्वार्षगणात्, असितो वार्षगणो …
Chandogya Upanishad 3.17.3
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३.१७.३ ॥ atha yaddhasati yajjakṣati yanmaithunaṃ carati stutaśastraireva tadeti || 3.17.3 || 3. After this, he laughs, he eats, and he …