नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या …
Chandogya Upanishad 7.1.3
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तं होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७.१.३ …
Chandogya Upanishad 7.1.2
ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां …
Chandogya Upanishad 7.1.1
॥ सप्तमोऽध्यायः ॥अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१ ॥ || saptamo'dhyāyaḥ ||adhīhi bhagava iti hopasasāda sanatkumāraṃ …
Nada Bindu Upanishad
Translated by K. Narayanasvami Aiyar Om! May my speech be based on (i.e. accord with) the mind;May my mind be based on speech.O Self-effulgent One, reveal Thyself to me.May you both (speech and …
Chandogya Upanishad 3.19.4
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ३.१९.४ ॥॥ इति एकोनविंशः खण्डः ॥॥ इति तृतीयोऽध्यायः ॥ sa ya etamevaṃ vidvānādityaṃ …