चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.५ ॥ cakṣureva brahmaṇaścaturthaḥ pādaḥ sa ādityena jyotiṣā bhāti ca …
Chandogya Upanishad 3.18.4
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च् भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.४ ॥ prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati c …
Chandogya Upanishad 3.18.3
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.३ ॥ vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā bhāti ca tapati ca bhāti …
Chandogya Upanishad 3.18.2
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पादा अदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ ३.१८.२ …
Chandogya Upanishad 3.18.1
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३.१८.१ ॥ mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo brahmetyubhayamādiṣṭaṃ bhavatyadhyātmaṃ …
Chandogya Upanishad 3.17.7-8
आदित्प्रत्नस्य रेतसः ज्योतिः पश्यन्ति वासरम्; परो यदिध्यते दिवि ॥ ३.१७.७ ॥उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरंस्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३.१७.८ …