स पर्यगाच्छुक्रमकायमव्रणमस्नाविरंशुद्धम् अपापविद्धम् ।कविर्मनीषी परिभूः स्ययम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥ Commentary: यहाँ पर भिन्न-भिन्न प्रकार के विशेषण लगाये गये …
Chandogya Upanishad 1.8.8
तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाच ॥ १.८.८ ॥॥ इति अष्टमः खण्डः ॥ taṃ ha …
Chandogya Upanishad 1.8.7
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः प्रतिष्ठासंस्तावं हि …
Chandogya Upanishad 6.8.7
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.८.७ ॥॥ इति अष्टमः खण्डः ॥ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ …
Chandogya Upanishad 1.8.6
तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥ १.८.६ ॥ taṃ ha śilakaḥ śālāvatyaścaikitāyanaṃ …
Isha Upanishad, Verses 6 and 7
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥ Commentary: यह है साधना का …