न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् |स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थित: || 20|| na prahṛiṣhyet priyaṁ prāpya nodvijet prāpya chāpriyamsthira-buddhir asammūḍho …
Bhagavad Gita: Chapter 5, Verse 19
इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: |निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिता: || 19|| ihaiva tair jitaḥ sargo yeṣhāṁ sāmye sthitaṁ manaḥnirdoṣhaṁ hi samaṁ brahma tasmād brahmaṇi …
Bhagavad Gita 5.18 -Vidya Vinaya Sampanne
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |शुनि चैव श्वपाके च पण्डिता: समदर्शिन: || 18|| vidyā-vinaya-sampanne brāhmaṇe gavi hastiniśhuni chaiva śhva-pāke cha paṇḍitāḥ …
Continue Reading about Bhagavad Gita 5.18 -Vidya Vinaya Sampanne →
Bhagavad Gita: Chapter 5, Verse 17
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: |गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: || 17|| tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥgachchhantyapunar-āvṛittiṁ …
Bhagavad Gita: Chapter 5, Verse 16
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: |तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || 16|| jñānena tu tad ajñānaṁ yeṣhāṁ nāśhitam ātmanaḥteṣhām āditya-vaj jñānaṁ prakāśhayati tat param jñānena—by …
Bhagavad Gita: Chapter 5, Verse 15
नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: |अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: || 15|| nādatte kasyachit pāpaṁ na chaiva sukṛitaṁ vibhuḥajñānenāvṛitaṁ jñānaṁ tena muhyanti jantavaḥ na—not; …




