गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके |हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान् || 5|| gurūnahatvā hi mahānubhāvānśhreyo bhoktuṁ bhaikṣhyamapīha …
Bhagavad Gita 2.4 – Katham Bhishmam
अर्जुन उवाच |कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 4|| arjuna uvāchakathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdanaiṣhubhiḥ pratiyotsyāmi …
Continue Reading about Bhagavad Gita 2.4 – Katham Bhishmam →
Bhagavad Gita 2.3 – Klaibyam Ma Sma Gamah Partha
क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते |क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 3|| klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyatekṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha …
Continue Reading about Bhagavad Gita 2.3 – Klaibyam Ma Sma Gamah Partha →
Bhagavad Gita 2.2 kutastva kashmalamidam
श्रीभगवानुवाच |कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2|| śhrī bhagavān uvāchakutastvā kaśhmalamidaṁ viṣhame samupasthitamanārya-juṣhṭamaswargyam akīrti-karam …
Continue Reading about Bhagavad Gita 2.2 kutastva kashmalamidam →
Bhagavad Gita: Chapter 2, Verse 1; Tam Tatha Kripaya
सञ्जय उवाच |तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || 1|| sañjaya uvāchataṁ tathā kṛipayāviṣhṭamaśhru pūrṇākulekṣhaṇamviṣhīdantamidaṁ vākyam uvācha …
Continue Reading about Bhagavad Gita: Chapter 2, Verse 1; Tam Tatha Kripaya →
Bhagavad Gita Quotes on Fear
Moreover, those great warriors from whom you received honor formerly would think that you turned away from battle out of fear, and regard you with little respect hereafter. (2.35)In this, no effort is …




