तेषामेवानुकम्पार्थमहमज्ञानजं तम: |नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || 11|| teṣhām evānukampārtham aham ajñāna-jaṁ tamaḥnāśhayāmyātma-bhāva-stho jñāna-dīpena bhāsvatā teṣhām—for them; …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 11 →





