विस्तरेणात्मनो योगं विभूतिं च जनार्दन |भूय: कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् || 18|| vistareṇātmano yogaṁ vibhūtiṁ cha janārdanabhūyaḥ kathaya tṛiptir hi śhṛiṇvato nāsti me …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 18 →
Voice of Vivekananda
Posted on by VivekaVani
विस्तरेणात्मनो योगं विभूतिं च जनार्दन |भूय: कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् || 18|| vistareṇātmano yogaṁ vibhūtiṁ cha janārdanabhūyaḥ kathaya tṛiptir hi śhṛiṇvato nāsti me …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 18 →
Posted on by VivekaVani
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया || 17|| kathaṁ vidyām ahaṁ yogins tvāṁ sadā parichintayankeṣhu keṣhu cha bhāveṣhu chintyo ’si bhagavan …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 17 →
Posted on by VivekaVani
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय: |याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि || 16|| vaktum arhasyaśheṣheṇa divyā hyātma-vibhūtayaḥyābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 16 →
Posted on by VivekaVani
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |भूतभावन भूतेश देवदेव जगत्पते || 15|| swayam evātmanātmānaṁ vettha tvaṁ puruṣhottamabhūta-bhāvana bhūteśha deva-deva jagat-pate swayam—yourself; …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 15 →
Posted on by VivekaVani
सर्वमेतदृतं मन्ये यन्मां वदसि केशव |न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा: || 14|| sarvam etad ṛitaṁ manye yan māṁ vadasi keśhavana hi te bhagavan vyaktiṁ vidur devā na …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 14 →
Posted on by VivekaVani
अर्जुन उवाच |परं ब्रह्म परं धाम पवित्रं परमं भवान् |पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || 12||आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा |असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे || 13|| arjuna …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 12-13 →