अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: |प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् || 14|| ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥprāṇāpāna-samāyuktaḥ pachāmy annaṁ …
Continue Reading about Bhagavad Gita: Chapter 15, Verse 14 →
Voice of Vivekananda
By VivekaVani
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: |प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् || 14|| ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥprāṇāpāna-samāyuktaḥ pachāmy annaṁ …
Continue Reading about Bhagavad Gita: Chapter 15, Verse 14 →
By VivekaVani
गामाविश्य च भूतानि धारयाम्यहमोजसा |पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: || 13|| gām āviśhya cha bhūtāni dhārayāmy aham ojasāpuṣhṇāmi chauṣhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ gām—earth; …
Continue Reading about Bhagavad Gita: Chapter 15, Verse 13 →
By VivekaVani
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् || 12|| yad āditya-gataṁ tejo jagad bhāsayate ’khilamyach chandramasi yach chāgnau tat tejo viddhi …
Continue Reading about Bhagavad Gita: Chapter 15, Verse 12 →
By VivekaVani
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: || 11|| yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitamyatanto ‘py akṛitātmāno nainaṁ paśhyanty …
Continue Reading about Bhagavad Gita: Chapter 15, Verse 11 →
By VivekaVani
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: || 10|| utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitamvimūḍhā nānupaśhyanti paśhyanti …
Continue Reading about Bhagavad Gita: Chapter 15, Verse 10 →
By VivekaVani
श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च |अधिष्ठाय मनश्चायं विषयानुपसेवते || 9|| śhrotraṁ chakṣhuḥ sparśhanaṁ cha rasanaṁ ghrāṇam eva chaadhiṣhṭhāya manaśh chāyaṁ viṣhayān …