Hindi Commentary By Swami Ramsukhdas ।।18.4।। व्याख्या -- निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम -- हे भरतवंशियोंमें श्रेष्ठ अर्जुन अब मैं संन्यास और त्याग -- दोनोंमेंसे …
Bhagavad Gita 5.4 – Sāṅkhyayogau Pṛthagbālāḥ
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥4॥ sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥekamapyāsthitaḥ samyagubhayorvindate phalam sāṅkhya = …
Continue Reading about Bhagavad Gita 5.4 – Sāṅkhyayogau Pṛthagbālāḥ →
Bhagavad Gita 18.3
Hindi Commentary By Swami Ramsukhdas ।।18.3।। व्याख्या -- दार्शनिक विद्वानोंके चार मत हैं --,1 -- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः -- कई विद्वान् कहते हैं कि …
Bhagavad Gita 18.2
Hindi Commentary By Swami Ramsukhdas ।।18.2।। व्याख्या -- दार्शनिक विद्वानोंके चार मत हैं --,1 -- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः -- कई विद्वान् कहते हैं कि …
Bhagavad Gita 18.1
Hindi Commentary By Swami Ramsukhdas ।।18.1।। व्याख्या -- संन्यासस्य महाबाहो ৷৷. पृथक्केशिनिषूदन -- यहाँ महाबाहो सम्बोधन सामर्थ्यका सूचक है। अर्जुनद्वारा इस …
Bhagavad Gita 5.6 – Saṃnyāsastu Mahābāho
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥6॥ saṃnyāsastu mahābāho duḥkhamāptumayogataḥyogayukto munirbrahma nacireṇādhigacchati saṃnyāsaḥ = the …
Continue Reading about Bhagavad Gita 5.6 – Saṃnyāsastu Mahābāho →