योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥24॥ yo’ntaḥsukho’ntarārāmastathāntarjyotireva yaḥsa yogī brahmanirvāṇaṃ …
Continue Reading about Bhagavad Gita 5.24 – Yo’ntaḥsukho’ntarārāma →
Voice of Vivekananda
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥24॥ yo’ntaḥsukho’ntarārāmastathāntarjyotireva yaḥsa yogī brahmanirvāṇaṃ …
Continue Reading about Bhagavad Gita 5.24 – Yo’ntaḥsukho’ntarārāma →
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।अयुक्तः कामकारेण फले सक्तो निबध्यते ॥12॥ yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīmayuktaḥ kāmakāreṇa phale sakto …
Continue Reading about Bhagavad Gita 5.12 – Yuktaḥ Karmaphalaṃ →
श्रीरामकृष्णदेव के उपदेशों में सात्त्विक, राजसिक और तामसिक कर्मों के सम्बन्ध में अनेक बातें हैं। एक स्थान में उन्होंने कहा है – … “सत्त्व गुण (भक्ति, विवेक, वैराग्य, दया आदि) न होने से ईश्वर नहीं …
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥5॥ yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyateekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa …
Continue Reading about Bhagavad Gita 5.5 – Yatsāṅkhyaiḥ Prāpyate →
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥3॥ jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣatinirdvandvo hi mahābāho sukhaṃ …
Hindi Commentary By Swami Ramsukhdas ।।18.23।। व्याख्या -- नियतं सङ्गरहितम् ৷৷. सात्त्विकमुच्यते -- जिस व्यक्तिके लिये वर्ण और आश्रमके अनुसार जिस परिस्थितिमें और जिस समय …