ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: |तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || 16|| jñānena tu tad ajñānaṁ yeṣhāṁ nāśhitam ātmanaḥteṣhām āditya-vaj jñānaṁ prakāśhayati tat param jñānena—by …
Bhagavad Gita: Chapter 5, Verse 15
नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: |अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: || 15|| nādatte kasyachit pāpaṁ na chaiva sukṛitaṁ vibhuḥajñānenāvṛitaṁ jñānaṁ tena muhyanti jantavaḥ na—not; …
Bhagavad Gita: Chapter 5, Verse 14
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: |न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || 14|| na kartṛitvaṁ na karmāṇi lokasya sṛijati prabhuḥna karma-phala-saṅyogaṁ svabhāvas tu …
Bhagavad Gita: Chapter 5, Verse 13
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || 13|| sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśhīnava-dvāre pure dehī naiva kurvan na kārayan sarva—all; …
Bhagavad Gita: Chapter 5, Verse 12
युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |अयुक्त: कामकारेण फले सक्तो निबध्यते || 12|| yuktaḥ karma-phalaṁ tyaktvā śhāntim āpnoti naiṣhṭhikīmayuktaḥ kāma-kāreṇa phale sakto …
Bhagavad Gita: Chapter 5, Verse 11; Kayena Manasa Buddhya
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 11|| kāyena manasā buddhyā kevalair indriyair apiyoginaḥ karma kurvanti saṅgaṁ …
Continue Reading about Bhagavad Gita: Chapter 5, Verse 11; Kayena Manasa Buddhya →





