अर्जुन उवाच |कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 4|| arjuna uvāchakathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdanaiṣhubhiḥ pratiyotsyāmi …
Continue Reading about Bhagavad Gita 2.4 – Katham Bhishmam →
Voice of Vivekananda
By VivekaVani
अर्जुन उवाच |कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 4|| arjuna uvāchakathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdanaiṣhubhiḥ pratiyotsyāmi …
Continue Reading about Bhagavad Gita 2.4 – Katham Bhishmam →
By VivekaVani
क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते |क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 3|| klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyatekṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha …
Continue Reading about Bhagavad Gita 2.3 – Klaibyam Ma Sma Gamah Partha →
By VivekaVani
श्रीभगवानुवाच |कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2|| śhrī bhagavān uvāchakutastvā kaśhmalamidaṁ viṣhame samupasthitamanārya-juṣhṭamaswargyam akīrti-karam …
Continue Reading about Bhagavad Gita 2.2 kutastva kashmalamidam →
By VivekaVani
सञ्जय उवाच |तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || 1|| sañjaya uvāchataṁ tathā kṛipayāviṣhṭamaśhru pūrṇākulekṣhaṇamviṣhīdantamidaṁ vākyam uvācha …
Continue Reading about Bhagavad Gita: Chapter 2, Verse 1; Tam Tatha Kripaya →
By VivekaVani
Moreover, those great warriors from whom you received honor formerly would think that you turned away from battle out of fear, and regard you with little respect hereafter. (2.35)In this, no effort is …
By VivekaVani
Longing for success in action, in this world, (men) worship the deities. For success is quickly attained through action in this world of Man. (4.12)The Yogi who worships Me abiding in all beings and …