श्रीभगवानुवाच |इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 1|| śhrī bhagavān uvāchaidaṁ tu te guhyatamaṁ pravakṣhyāmyanasūyavejñānaṁ vijñāna-sahitaṁ …
Bhagavad Gita: Chapter 8, Verse 28
वेदेषु यज्ञेषु तप:सु चैवदानेषु यत्पुण्यफलं प्रदिष्टम् |अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् || 28|| vedeṣhu yajñeṣhu tapaḥsu chaivadāneṣhu yat puṇya-phalaṁ pradiṣhṭamatyeti tat …
Bhagavad Gita: Chapter 8, Verse 27
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन |तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन || 27|| naite sṛitī pārtha jānan yogī muhyati kaśhchanatasmāt sarveṣhu kāleṣhu yoga-yukto bhavārjuna na—never; …
Bhagavad Gita: Chapter 8, Verse 26
शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते |एकया यात्यनावृत्तिमन्ययावर्तते पुन: || 26|| śhukla-kṛiṣhṇe gatī hyete jagataḥ śhāśhvate mateekayā yātyanāvṛittim anyayāvartate punaḥ śhukla—bright; …
Bhagavad Gita: Chapter 8, Verse 25
धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् |तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते || 25|| dhūmo rātris tathā kṛiṣhṇaḥ ṣhaṇ-māsā dakṣhiṇāyanamtatra chāndramasaṁ jyotir yogī prāpya …
Bhagavad Gita: Chapter 8, Verse 24
अग्निर्ज्योतिरह: शुक्ल: षण्मासा उत्तरायणम् |तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: || 24|| agnir jyotir ahaḥ śhuklaḥ ṣhaṇ-māsā uttarāyaṇamtatra prayātā gachchhanti brahma brahma-vido …



