…
Continue Reading about Three Types of Food – Bhagavad Gita →
Voice of Vivekananda
By VivekaVani
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥66॥ nāsti buddhirayuktasya na cāyuktasya bhāvanāna cābhāvayataḥ śāntiraśāntasya kutaḥ sukham nāsti = …
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥35॥ bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥyeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam bhayāt = …
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ २-१३॥ dehino’sminyathā dehe kaumāraṃ yauvanaṃ jarātathā dehāntaraprāptirdhīrastatra na …
Continue Reading about Bhagavad Gita 2.13 – Dehino ’smin Yathā →
By VivekaVani
During his sojourn in Calcutta in 1897, Swami Vivekananda used to stay for the most part at the Math, the headquarters of the Ramakrisnna Mission, located then at Alambazar. During this time several …
Continue Reading about Thoughts on the Gita – Swami Vivekananda →
Hindi Commentary By Swami Ramsukhdas ।।14.27।। व्याख्या -- ब्रह्मणो हि प्रतिष्ठाहम् -- मैं ब्रह्मकी प्रतिष्ठा? आश्रय हूँ -- ऐसा कहनेका तात्पर्य ब्रह्मसे अपनी अभिन्नता …