सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥ sukhaduḥkhe same kṛtvā lābhālābhau jayājayautato yuddhāya yujyasva naivaṃ pāpamavāpsyasi sukha = …
Three Kinds of Action – Bhagavad Gita
Sattvic Action Ordained by the Sastras, that action, performed by one not desirous of the fruit, without attachment, free from love and hate, is called Sattvic. (BG 18.23) Rajasic Action That …
Continue Reading about Three Kinds of Action – Bhagavad Gita →
Bhagavad Gita 2.56 – Duḥkheṣhv
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥56॥ duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥvītarāgabhayakrodhaḥ sthitadhīrmunirucyate duḥkheṣu = in the …
Bhagavad Gita 2.39 – Eṣhā Te ’bhihitā
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥39॥ eṣā te’bhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇubuddhyā yukto yayā pārtha karmabandhaṃ …
Continue Reading about Bhagavad Gita 2.39 – Eṣhā Te ’bhihitā →
Bhagavad Gita 2.15 – Yaṁ Hi Na Vyathayantyete
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥15॥ yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabhasamaduḥkhasukhaṃ dhīraṃ so’mṛtatvāya kalpate yaṃ = one to …
Continue Reading about Bhagavad Gita 2.15 – Yaṁ Hi Na Vyathayantyete →
Bhagavad Gita 2.33 – Atha Chet Tvam
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥33॥ atha cettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasitataḥ svadharmaṃ kīrtiṃ ca hitvā …
Continue Reading about Bhagavad Gita 2.33 – Atha Chet Tvam →