श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥39॥ śraddhāvām̐llabhate jñānaṃ tatparaḥ saṃyatendriyaḥjñānaṃ labdhvā parāṃ …
Continue Reading about Bhagavad Gita 4.39 – Shraddhavan Labhate Jnanam →
Voice of Vivekananda
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥39॥ śraddhāvām̐llabhate jñānaṃ tatparaḥ saṃyatendriyaḥjñānaṃ labdhvā parāṃ …
Continue Reading about Bhagavad Gita 4.39 – Shraddhavan Labhate Jnanam →
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥21॥ nirāśīryatacittātmā tyaktasarvaparigrahaḥśārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam nirāśīḥ = …
Continue Reading about Bhagavad Gita 4.21 – Nirāśīryata Cittātmā →
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥16॥ kiṃ karma kimakarmeti kavayo’pyatra mohitāḥtatte karma pravakṣyāmi yajjñātvā …
Continue Reading about Bhagavad Gita 4.16 – Kiṃ Karma Kimakarmeti →
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥19॥ yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥjñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ yasya = …
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥3॥ sa evāyaṃ mayā te’dya yogaḥ proktaḥ purātanaḥbhakto’si me sakhā ceti rahasyaṃ hyetaduttamam saḥ = …