श्रीभगवानुवाच |काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु: |सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: || 2|| śhrī-bhagavān uvāchakāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo …
Bhagavad Gita: Chapter 18, Verse 1
अर्जुन उवाच |सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |त्यागस्य च हृषीकेश पृथक्केशिनिषूदन || 1|| arjuna uvāchasannyāsasya mahā-bāho tattvam ichchhāmi veditumtyāgasya cha hṛiṣhīkeśha pṛithak …
Bhagavad Gita 5.1 – Saṃnyāsaṃ Karmaṇāṃ
अर्जुन उवाच ।संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ५-१॥ arjuna uvācasaṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasiyacchreya etayorekaṃ tanme brūhi …
Continue Reading about Bhagavad Gita 5.1 – Saṃnyāsaṃ Karmaṇāṃ →
Bhagavad Gita 5.16 – Jñānena Tu Tadajñānaṃ
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥16॥ jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥteṣāmādityavajjñānaṃ prakāśayati tatparam jñānena = by …
Continue Reading about Bhagavad Gita 5.16 – Jñānena Tu Tadajñānaṃ →
Bhagavad Gita 5.15 – Nādatte Kasyacitpāpaṃ
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥15॥ nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ na = …
Continue Reading about Bhagavad Gita 5.15 – Nādatte Kasyacitpāpaṃ →
Bhagavad Gita 4.34 – Tad Viddhi Pranipatena
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥34॥ tadviddhi praṇipātena paripraśnena sevayāupadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ tat = …
Continue Reading about Bhagavad Gita 4.34 – Tad Viddhi Pranipatena →