संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥6॥ saṃnyāsastu mahābāho duḥkhamāptumayogataḥyogayukto munirbrahma nacireṇādhigacchati saṃnyāsaḥ = the …
Continue Reading about Bhagavad Gita 5.6 – Saṃnyāsastu Mahābāho →
Voice of Vivekananda
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥6॥ saṃnyāsastu mahābāho duḥkhamāptumayogataḥyogayukto munirbrahma nacireṇādhigacchati saṃnyāsaḥ = the …
Continue Reading about Bhagavad Gita 5.6 – Saṃnyāsastu Mahābāho →
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥19॥ ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥnirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te …
Continue Reading about Bhagavad Gita 5.19 – Ihaiva Tairjitaḥ Sargo →
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥29॥ bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaramsuhṛdaṃ sarvabhūtānāṃ jñātvā māṃ …
Continue Reading about Bhagavad Gita 5.29 – Bhoktāraṃ Yajñatapasāṃ →
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥25॥ śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇātkāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī …
Continue Reading about Bhagavad Gita 5.23 – Śaknotīhaiva Yaḥ Soḍhuṃ →
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥7॥ yogayukto viśuddhātmā vijitātmā jitendriyaḥsarvabhūtātmabhūtātmā kurvannapi na …
Continue Reading about Bhagavad Gita 5.7 – Yogayukto Viśuddhātmā →