अथाधिजौतिषम् ।अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः ।वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् ।आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः ।प्रवचनꣳसन्धानम् । …
Taittiriya Upanishad 1.3.1
संहितोपासनम्सह नौ यशः । सह नौ ब्रह्मवर्चसम् ।अथातः सꣳहिताया उपनिषदम् व्याख्यास्यामः ।पञ्चस्वधिकरणेषु ।अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।ता महासꣳहिता इत्याचक्षते । अथाधिलोकम् ।पृथिवी …
Taittiriya Upanishad 1.2.1
शिक्षाशास्त्रार्थसङ्ग्रहःॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १॥इति द्वितीयोऽनुवाकः ॥ śikṣāśāstrārthasaṅgrahaḥoṃ śīkṣāṃ vyākhyāsyāmaḥ . …
Taittiriya Upanishad 1.1.1
प्रथमा शीक्षावल्लीॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।त्वामेव प्रत्यक्षं ब्रह्म …
Taittiriya Upanishad 1.11.2
Do not neglect your duties to the gods and the Manes. Treat your mother as God. Treat your father as God. Treat your teacher as God. Treat your guest as God. Whatever deeds are faultless, these are to …
Taittiriya Upanishad 2.4.1
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । "He who knows the Bliss of Brahman, whence all words together with the mind turn away, unable to reach it - he …