स वा अयमात्मा सर्वेषाम् भूतानमधिपतिः, सर्वेषां भूतूनां राजा; तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः, एवमेवास्मिन्नात्मनि सर्वाणि भूतानि, सर्वे देवाः, सर्वे लोकाः, सर्वे प्राणाः, सर्व एत आत्मनः …
Brihadaranyaka Upanishad 2.5.14
अयमात्मा सर्वेषां भूतानां मधु, अस्यात्मनः सर्वाणि भूतानि मधु; यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषः, यश्चायमात्मा तेजोमयोऽ मृतमयः पुरुषः, अयमेव स योऽयमात्मा, इदममृतम्, इदं ब्रह्म, इदं सर्वम् ॥ १४ …
Brihadaranyaka Upanishad 2.5.13
इदं मानुषं सर्वेषाम् भूतानां मधु, अस्य मानुषस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषः, यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषः, अयमेव स योऽयमात्मा, इदममृतम्, इदं …
Brihadaranyaka Upanishad 2.5.12
इदं सत्यम् सर्वेषाम् भूतानाम् मधु, अस्य सत्यस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषः, यश्चायमध्यात्मं सात्यस्तेज्ōमयोऽमृतमयः पुरुषः, अयमेव स योऽयमात्मा, इदममृतम्, इदं ब्रह्म, …
Brihadaranyaka Upanishad 2.5.11
अयं धर्मः सर्वेषाम् भूतानाम् मधु, अस्य धर्मस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्धर्मे, तेजोमयोऽमृतमयः पुरुषः, यश्चायमध्यात्मं धार्मस्तेज्ōमयोऽमृतमयः पुरुषः, अयमेव स योऽयमात्मा, इदममृतम्, इदं ब्रह्म, …
Brihadaranyaka Upanishad 2.5.10
अयमाकाशः सर्वेषां भूतानां मधु, अस्याकाशस्य सर्वाणि भूतानि मधु; यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः, पुरुषः, यश्चायमध्यात्मम् ह्र्द्याकाषस्तेजोमयोऽमृतमयः पुरुषः, अयमेव स योऽयमात्मा, इदममृतम्, इदं …