स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तं होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १.१०.२ ॥ sa hebhyaṃ kulmāṣānkhādantaṃ bibhikṣe taṃ hovāca | neto'nye vidyante yacca ye ma ima …
Chandogya Upanishad 4.10.1
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥ ४.१०.१ ॥ upakosalo ha vai kāmalāyanaḥ …
Chandogya Upanishad 6.10.1
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६.१०.१ ॥ imāḥ somya nadyaḥ purastātprācyaḥ …
Chandogya Upanishad 1.10.1
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १.१०.१ ॥ maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa || 1.10.1 || 1. Once …
Chandogya Upanishad 7.22.1
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ ७.२२.१ ॥॥ इति द्वाविंशः खण्डः ॥ yadā vai sukhaṃ labhate'tha karoti …
Taittiriya Upanishad 1.11.2
Do not neglect your duties to the gods and the Manes. Treat your mother as God. Treat your father as God. Treat your teacher as God. Treat your guest as God. Whatever deeds are faultless, these are to …