तस्मै तृणं निदधावेतदादत्स्वेतितदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एवनिववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १०॥ tasmai tṛṇaṃ nidadhāvetadādatsvetitadupapreyāya sarvajavena tanna …
Kena Upanishad 3.9
तस्मिँस्त्वयि किं वीर्यमित्यपीदँसर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥ tasmim̐stvayi kiṃ vīryamityapīdam̐sarvamādadīya yadidaṃ pṛthivyāmiti .. 9.. “What energy do you possess—you of such fame?” …
Kena Upanishad 3.8
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वाअहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥ tadabhyadravattamabhyavadatko’sīti vāyurvāahamasmītyabravīnmātariśvā vā ahamasmīti .. 8.. (Vāyu) hastened (to the …
Kena Upanishad 3.7
अथ वायुमब्रुवन्वायवेतद्विजानीहिकिमेतद्यक्षमिति तथेति ॥ ७॥ atha vāyumabruvanvāyavetadvijānīhikimetadyakṣamiti tatheti .. 7.. Then they addressed Vāyu: “O Vāyu, please ascertain this, who this …
Kena Upanishad 3.6
तस्मै तृणं निदधावेतद्दहेति ।तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एवनिववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६॥ tasmai tṛṇaṃ nidadhāvetaddaheti .tadupapreyāya sarvajavena tanna śaśāka …
Kena Upanishad 3.5
तस्मिꣳस्त्वयि किं वीर्यमित्यपीदꣳ सर्वंदहेयं यदिदं पृथिव्यामिति ॥ ५॥ tasmigͫstvayi kiṃ vīryamityapīdagͫ sarvaṃdaheyaṃ yadidaṃ pṛthivyāmiti .. 5.. What energy do you possess—you of such fame?” …