न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: |न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || 14|| na kartṛitvaṁ na karmāṇi lokasya sṛijati prabhuḥna karma-phala-saṅyogaṁ svabhāvas tu …
Bhagavad Gita: Chapter 5, Verse 13
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || 13|| sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśhīnava-dvāre pure dehī naiva kurvan na kārayan sarva—all; …
Bhagavad Gita: Chapter 5, Verse 12
युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |अयुक्त: कामकारेण फले सक्तो निबध्यते || 12|| yuktaḥ karma-phalaṁ tyaktvā śhāntim āpnoti naiṣhṭhikīmayuktaḥ kāma-kāreṇa phale sakto …
Bhagavad Gita: Chapter 5, Verse 11; Kayena Manasa Buddhya
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 11|| kāyena manasā buddhyā kevalair indriyair apiyoginaḥ karma kurvanti saṅgaṁ …
Continue Reading about Bhagavad Gita: Chapter 5, Verse 11; Kayena Manasa Buddhya →
Bhagavad Gita: Chapter 5, Verse 10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: |लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || 10|| brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥlipyate na sa pāpena padma-patram …
Bhagavad Gita: Chapter 5, Verse 8-9
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् || 8||प्रलपन्विसृजन्गृह्ण्न्नुन्मिषन्निमिषन्नपि |इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || …
Continue Reading about Bhagavad Gita: Chapter 5, Verse 8-9 →




