अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् || 42|| atha vā bahunaitena kiṁ jñātena tavārjunaviṣhṭabhyāham idaṁ kṛitsnam ekānśhena sthito jagat athavā—or; …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 42 →