त्वमादिदेव: पुरुष: पुराणस्-त्वमस्य विश्वस्य परं निधानम् |वेत्तासि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप || 38|| tvam ādi-devaḥ puruṣhaḥ purāṇastvam asya viśhvasya paraṁ nidhānamvettāsi vedyaṁ …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 38 →