ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥24॥ brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutambrahmaiva tena gantavyaṃ …
Continue Reading about Bhagavad Gita 4.24 – Brahmarpanam Brahma Havir →
Voice of Vivekananda
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥24॥ brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutambrahmaiva tena gantavyaṃ …
Continue Reading about Bhagavad Gita 4.24 – Brahmarpanam Brahma Havir →
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥8॥ paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtāmdharmasaṃsthāpanārthāya sambhavāmi yuge yuge paritrāṇāya = for …
Continue Reading about Bhagavad Gita 4.8 – Paritrāṇāya Sādhūnāṃ →
Hindi Commentary By Swami Ramsukhdas ।।17.21।। व्याख्या -- यत्तु प्रत्युपकारार्थम् -- राजस दान प्रत्युपकारके लिये दिया जाता है जैसे -- राजस पुरुष किसी विशेष अवसरपर दानकी …
Hindi Commentary By Swami Ramsukhdas ।।17.20।। व्याख्या -- इस श्लोकमें दानके दो विभाग हैं --,(1) दातव्यमिति यद्दानं दीयते अनुपकारिणे और (2) देशे काले च पात्रे …
Hindi Commentary By Swami Ramsukhdas ।।17.19।। व्याख्या -- मूढग्राहेणात्मनो यत्पीडया क्रियते तपः -- तामस तपमें मूढ़तापूर्वक आग्रह होनेसे अपनेआपको पीड़ा देकर तप किया जाता …
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥20॥ tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥkarmaṇyabhipravṛtto’pi naiva kiñcitkaroti …
Continue Reading about Bhagavad Gita 4.20 – Tyaktvā Karmaphalāsaṅgaṃ →