श्रीभगवानुवाच |इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: || 2|| śhrī-bhagavān uvāchaidaṁ śharīraṁ kaunteya kṣhetram ity abhidhīyateetad yo vetti taṁ …
Bhagavad Gita: Chapter 13, Verse 1
अर्जुन उवाच |प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च |एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव || 1||* arjuna uvāchaprakṛitiṁ puruṣhaṁ chaiva kṣhetraṁ kṣhetra-jñam eva chaetad veditum ichchhāmi …
Bhagavad Gita: Chapter 11, Verse 55
मत्कर्मकृन्मत्परमो मद्भक्त: सङ्गवर्जित: |निर्वैर: सर्वभूतेषु य: स मामेति पाण्डव || 55|| mat-karma-kṛin mat-paramo mad-bhaktaḥ saṅga-varjitaḥnirvairaḥ sarva-bhūteṣhu yaḥ sa mām eti …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 55 →
Bhagavad Gita: Chapter 11, Verse 54
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप || 54|| bhaktyā tv ananyayā śhakya aham evaṁ-vidho ’rjunajñātuṁ draṣhṭuṁ cha tattvena praveṣhṭuṁ cha …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 54 →
Bhagavad Gita: Chapter 11, Verse 53
नाहं वेदैर्न तपसा न दानेन न चेज्यया |शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा || 53|| nāhaṁ vedair na tapasā na dānena na chejyayāśhakya evaṁ-vidho draṣhṭuṁ dṛiṣhṭavān asi māṁ yathā na—never; …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 53 →
Bhagavad Gita: Chapter 11, Verse 52
श्रीभगवानुवाच |सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण: || 52|| śhrī-bhagavān uvāchasu-durdarśham idaṁ rūpaṁ dṛiṣhṭavān asi yan mamadevā apy asya rūpasya …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 52 →