इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥19॥ इह, एव, तै:, जित:, सर्ग:, येषाम्, साम्ये, स्थितम्, मन:,निर्दोषम्, हि, समम्, ब्रह्म, तस्मात्, …
BG 5.29 भोक्तारं यज्ञतपसां
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥29॥ भोक्तारम्, यज्ञतपसाम्, सर्वलोकमहेश्वरम्,सुहृदम्, सर्वभूतानाम्, ज्ञात्वा, माम्, शान्तिम्, ऋच्छति॥ …
BG 5.23 शक्नोतीहैव यः सोढुं
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥23॥ शक्नोति, इह, एव, य:, सोढुम्, प्राक्, शरीरविमोक्षणात्,कामक्रोधोद्भवम्, वेगम्, स:, युक्त:, स:, सुखी, नर:॥ …
BG 5.7 योगयुक्तो विशुद्धात्मा
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥7॥ योगयुक्त:, विशुद्धात्मा, विजितात्मा, जितेन्द्रिय:,सर्वभूतात्मभूतात्मा, कुर्वन्, अपि, न, लिप्यते॥ …
Bhagavad Gita, Chapter 18
BG 5.25 लभन्ते ब्रह्मनिर्वाण
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥25॥ लभन्ते, ब्रह्मनिर्वाणम्, ऋषय:, क्षीणकल्मषा:,छिन्नद्वैधा:, यतात्मान:, सर्वभूतहिते, रता:॥ …