न चैतद्विद्मः कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयुः ।यानेव हत्वा न जिजीविषाम-स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥ न, च, एतत्, विद्म:, कतरत्, न:, गरीय:, यत्, वा, जयेम, यदि, वा, न:, …
BG 2.5 गुरूनहत्वा हि महानुभावान्
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५॥ गुरून्, अहत्वा, हि, महानुभावान्, श्रेय:, भोक्तुम्, भैक्ष्यम्, अपि, इह, …
BG 2.4 कथं भीष्ममहं सङ्ख्ये
अर्जुन उवाच ।कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 2.4॥ कथम्, भीष्मम्, अहम्, सङ्ख्ये, द्रोणम्, च, मधुसूदन,इषुभि:, प्रति, योत्स्यामि, पूजार्हौ, अरिसूदन॥ …
BG 2.3 क्लैब्यं मा स्म गमः
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ २-३॥ क्लैब्यम्, मा, स्म, गम:, पार्थ, न, एतत्, त्वयि, उपपद्यते,क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, …