अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥6॥ ajo’pi sannavyayātmā bhūtānāmīśvaro’pi sanprakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ajaḥ = …
Continue Reading about Bhagavad Gita 4.6 – Ajo’pi Sannavyayātmā →
Voice of Vivekananda
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥6॥ ajo’pi sannavyayātmā bhūtānāmīśvaro’pi sanprakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā ajaḥ = …
Continue Reading about Bhagavad Gita 4.6 – Ajo’pi Sannavyayātmā →
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥41॥ yogasaṃnyastakarmāṇaṃ jñānasañchinnasaṃśayamātmavantaṃ na karmāṇi nibadhnanti dhanañjaya yoga = by …
Continue Reading about Bhagavad Gita 4.41 – Yogasaṃnyasta Karmāṇaṃ →
श्रीभगवानुवाच ।इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४-१॥ śrībhagavānuvācaimaṃ vivasvate yogaṃ proktavānahamavyayamvivasvānmanave prāha …
Continue Reading about Bhagavad Gita 4.1 – Imaṃ Vivasvate Yogaṃ →
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।बहवो ज्ञानतपसा पूता मद्भावमागताः ॥10॥ vītarāgabhayakrodhā manmayā māmupāśritāḥbahavo jñānatapasā pūtā madbhāvamāgatāḥ vīta = freed …
Continue Reading about Bhagavad Gita 4.10 – Vītarāgabhayakrodhā Manmayā →
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥9॥ janma karma ca me divyamevaṃ yo vetti tattvataḥtyaktvā dehaṃ punarjanma naiti māmeti …
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥25॥ daivamevāpare yajñaṃ yoginaḥ paryupāsatebrahmāgnāvapare yajñaṃ yajñenaivopajuhvati daivaṃ = in worshiping …
Continue Reading about Bhagavad Gita 4.25 – Daivamevāpare Yajñaṃ →