सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥27॥ sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpareātmasaṃyamayogāgnau juhvati jñānadīpite sarvāṇi = of …
Continue Reading about Bhagavad Gita 4.27 – Sarvāṇīndriyakarmāṇi →
Voice of Vivekananda
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥27॥ sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpareātmasaṃyamayogāgnau juhvati jñānadīpite sarvāṇi = of …
Continue Reading about Bhagavad Gita 4.27 – Sarvāṇīndriyakarmāṇi →
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥18॥ karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥsa buddhimānmanuṣyeṣu sa yuktaḥ …
Continue Reading about Bhagavad Gita 4.18 – Karmaṇyakarma Yaḥ →
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥12॥ kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥkṣipraṃ hi mānuṣe loke siddhirbhavati karmajā They …
Continue Reading about Bhagavad Gita 4.12 – Kāṅkṣantaḥ Karmaṇāṃ →
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥36॥ api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥsarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi api = …
Continue Reading about Bhagavad Gita 4.36 – Api Cedasi Pāpebhyaḥ →
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥35॥ var अशेषाणि yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍavayena bhūtānyaśeṣeṇa drakṣyasyātmanyatho …
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥40॥ ajñaścāśraddadhānaśca saṃśayātmā vinaśyatināyaṃ loko’sti na paro na sukhaṃ saṃśayātmanaḥ The ignorant, the …
Continue Reading about Bhagavad Gita 4.40 – Ajñaścāśraddadhānaśca →